search

Usnisa Vijaya Dharani - Imee Ooi.lrc

LRC Lyrics download
[00:00.000] 作词 : Buddhist Sutra
[00:01.000] 作曲 : Imee Ooi
[00:22.886]namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
[00:40.408]tadyathā, om, viśodhaya viśodhaya, asama-sama
[00:52.346]samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
[01:01.934]abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
[01:17.642]āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
[01:36.191]uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
[01:49.835]sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
[02:01.526]sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
[02:13.345]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
[02:26.221]vajra kāya sam-hatana viśuddhe.
[02:33.769]sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
[02:45.557]samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
[02:52.421]tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
[03:06.039]jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
[03:16.812]vajri vajra gāḍhe vajram bhavatu mama śarīram.
[03:26.665]sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
[03:41.275]sarva tathāgata siñca me samāśvāsayantu.
[03:52.982]sarva tathāgata samāśvāsa adhiṣṭhite.
[04:00.857]budhya budhya, vibudhya vibudhya,
[04:08.632]bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
[04:24.284]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.
[04:47.892]
[05:55.225]namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
[06:12.855]tadyathā, om, viśodhaya viśodhaya, asama-sama
[06:24.569]samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
[06:34.279]abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
[06:50.001]āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
[07:08.570]uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
[07:22.231]sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
[07:33.999]sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
[07:45.699]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
[07:58.393]vajra kāya sam-hatana viśuddhe.
[08:06.250]sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
[08:17.988]samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
[08:24.741]tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
[08:38.408]jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
[08:49.235]vajri vajra gāḍhe vajram bhavatu mama śarīram.
[08:59.022]sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
[09:13.673]sarva tathāgata siñca me samāśvāsayantu.
[09:25.426]sarva tathāgata samāśvāsa adhiṣṭhite.
[09:33.256]budhya budhya, vibudhya vibudhya,
[09:41.024]bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
[09:56.660]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.
[10:20.256]
[11:27.734]namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
[11:45.255]tadyathā, om, viśodhaya viśodhaya, asama-sama
[11:56.992]samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
[12:06.782]abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
[12:22.332]āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
[12:41.005]uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
[12:54.554]sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
[13:06.320]sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
[13:18.029]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
[13:30.801]vajra kāya sam-hatana viśuddhe.
[13:38.686]sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
[13:50.379]samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
[13:57.213]tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
[14:10.807]jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
[14:21.617]vajri vajra gāḍhe vajram bhavatu mama śarīram.
[14:31.400]sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
[14:45.976]sarva tathāgata siñca me samāśvāsayantu.
[14:57.784]sarva tathāgata samāśvāsa adhiṣṭhite.
[15:05.657]budhya budhya, vibudhya vibudhya,
[15:13.515]bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
[15:29.185]sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.
text lyrics
作词 : Buddhist Sutra
作曲 : Imee Ooi
namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
tadyathā, om, viśodhaya viśodhaya, asama-sama
samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
vajra kāya sam-hatana viśuddhe.
sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
vajri vajra gāḍhe vajram bhavatu mama śarīram.
sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
sarva tathāgata siñca me samāśvāsayantu.
sarva tathāgata samāśvāsa adhiṣṭhite.
budhya budhya, vibudhya vibudhya,
bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.
namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
tadyathā, om, viśodhaya viśodhaya, asama-sama
samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
vajra kāya sam-hatana viśuddhe.
sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
vajri vajra gāḍhe vajram bhavatu mama śarīram.
sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
sarva tathāgata siñca me samāśvāsayantu.
sarva tathāgata samāśvāsa adhiṣṭhite.
budhya budhya, vibudhya vibudhya,
bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.
namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.
tadyathā, om, viśodhaya viśodhaya, asama-sama
samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
āhara āhara āyuh saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
sarva tathāgata avalokani ṣaṭ-pāramitā-paripūranṇi.
sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
vajra kāya sam-hatana viśuddhe.
sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuh śuddhe.
samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
vajri vajra gāḍhe vajram bhavatu mama śarīram.
sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
sarva tathāgata siñca me samāśvāsayantu.
sarva tathāgata samāśvāsa adhiṣṭhite.
budhya budhya, vibudhya vibudhya,
bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā.